34 mitravargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

३४. मित्रवर्गः

(34) mitravargaḥ



kaḥ pāpānnivārayati?

tanmitraṃ mitramityuktaṃ yanmitraṃ sāmparāyikam |

nivartayati yaḥ pāpād vyasanāccāpi rakṣati ||1||



praveśayati yannityaṃ taddhitaṃ sāmparāyikam |

mitraṃ bhavati tannṛṇāṃ na mitraṃ pāpakārakam ||2||



saṃsargajā doṣaguṇā bhavanti

apūtiḥ pūtisaṃśleṣāt pūtirevopajāyate |

na pūtiḥ pūtasaṃśleṣamapūtiṃ karttumarhati ||3||



yādṛśena (hi) saṃśleṣaṃ kurute puruṣaḥ sadā |

taddoṣāt sadṛśo dṛṣṭaḥ śubho vā yadi vā'śubhaḥ ||4||



na śubhaṃ duḥkhakārakam

śubhārthī puruṣaḥ sarvānaśubhānnaiva sevate |

tenāsau duḥkhamāpnoti na śubhaṃ duḥkhakāraṇam ||5||



guṇadoṣayorlakṣaṇam

saṃśleṣajā guṇāḥ dṛṣṭā doṣāḥ saṃśleṣajātayaḥ |

lakṣaṇaṃ guṇadoṣāṇāmidamuktaṃ svabhāvajam ||6||



yaśasā yujyate yo hi nityaṃ sādhusamāgamāt |

asādhu'saṅgamācchrīghraṃ prayāti puruṣādhamaḥ ||7||



satsaṅgatiphalam

etat sāraṃ sadā kārya yadasādhuvivarjanam |

sādhubhiśca sadā vāso duṣṭāṇāṃ ca vivarjanam ||8||



doṣān samuddhareddhīmān guṇavṛddhiṃ samācaret |

(sādhu) mitraṃ prakurvīta kausīdyavimukho bhavet ||9||



na māninaṃ kusīdaṃ vā nityaṃ sarvānuśaṅkinam |

liptapāpamatikrūraṃ mitraṃ kuryānna paṇḍitaḥ ||10||



udyuktaṃ mṛdujātīyaṃ dharmiṣṭhaṃ doṣavarjitam |

samyagdṛṣṭiracapalaṃ mitraṃ seveta paṇḍitaḥ ||11||



na pāpakaṃ bhavenmitraṃ bhaveduttamapauruṣaḥ |

uttamaṃ bhajamānasya na doṣebhyo bhayaṃ bhavet ||12||



kaḥ laghutāṃ yāti?

rūpaiśvaryakulādīni bhidyante (yasya) dehinaḥ |

bhayapradaṃ taṃ mātaṅgaḥ prayāntaṃ naiva paśyati ||13||



udvṛttaḥ puruṣo nityaṃ pramādākulitendriyaḥ |

laghutāṃ yāti loke'smin pretyapāpeṣu pacyate ||14||



rūpaiśvaryamadārthā ye te narāḥ pāpakāriṇaḥ |

teṣāṃ na suśamaṃ (karma) pretyapāpeṣu pacyate ||15||



rūpaiśvaryakulārthā ye na te tattvasya bhāginaḥ |

atattvabuddhayo bālā na taranti bhavārṇavam ||16||



jñānaśīlādiyutaṃ kulaṃ śreṣṭham

etatkulaṃ ye vibhavā yaccānyat sukhamiṣyate |

sarvāṇyetānyanityāni tasmātteṣu na viśramet ||17||



na jñānaśīlanirmuktaṃ kuśalaṃ yānti paṇḍitāḥ |

yeṣāṃ jñānaṃ ca śīlaṃ ca te kule mahati sthitāḥ ||18||



carituṃ cāmalaṃ śīlaṃ śīlameva mahādbhutam |

mahākulaprasūtāste (paṇḍitāḥ) vaśamāninaḥ ||19||



dānaśīlatapodhyānasatyaiśvaryaparākramaiḥ |

saṃyuktā ye kulīnāste ye na dharmavivarjitāḥ ||20||



naiśvaryajñānahīnasya na kulaṃ nāpi saṅgatiḥ |

tasmātkulaṃ jñānamayaṃ jñānahīnaṃ na tat kulam ||21||



||iti mitravargaścatustriṃśaḥ ||